The Divine Power of Shiva Sahasranamam Stotram Lryics

Shiva Sahasranamam Stotram is a revered hymn that consists of a thousand names of Lord Shiva, each reflecting his divine attributes and cosmic powers. Reciting this sacred text is considered highly auspicious and spiritually uplifting in Hindu traditions. Devotees believe that chanting the Shiva Sahasranamam bestows divine blessings, destroys sins, and leads to ultimate liberation (moksha).
The Sahasranamam (thousand names) tradition originates from ancient Hindu scriptures, emphasizing the infinite attributes of deities. Among them, Shiva Sahasranamam is one of the most profound, signifying Shiva’s omnipresence, omnipotence, and boundless grace.
This article explores the historical origins, mythological significance, best times for chanting, associated deities, festival connections, and immense benefits of reciting the Shiva Sahasranamam Stotram. Whether for spiritual elevation, emotional healing, or physical well-being, understanding this powerful hymn enhances devotion and deepens one's connection with Lord Shiva.
History and Origin of Shiva Sahasranamam Stotram
Shiva Sahasranamam finds its origins in various Hindu scriptures, including the Mahabharata, Linga Purana, Shiva Purana, and Padma Purana. These texts highlight the divine significance of Lord Shiva and his supreme authority over creation, preservation, and destruction.
According to ancient texts, Lord Shiva’s thousand names were first revealed by sages and celestial beings in deep meditation. The hymn is considered timeless and has been chanted by countless saints, yogis, and devotees to invoke divine grace and spiritual enlightenment.
Significance of Shiva Sahasranamam Stotram
Chanting the Shiva Sahasranamam is a powerful spiritual practice. It is said to:
Remove past karmic debts.
Purify the mind and soul.
Grant wisdom, prosperity, and divine protection.
Enhance meditation and inner peace.
Lord Shiva, known as Mahadev (Great God), represents the eternal consciousness. His thousand names symbolize his infinite qualities, making the recitation a transformative experience.
Best Time to Chant Shiva Sahasranamam Stotram
The ideal time to chant Shiva Sahasranamam is during Brahma Muhurta (between 4:00 AM - 6:00 AM), considered the most spiritually charged time of the day. Reciting the hymn at dawn fosters inner peace and strengthens one’s spiritual discipline.
Best Day for Recitation of Shiva Sahasranamam Stotram
While Shiva Sahasranamam can be recited daily, the most auspicious days include:
Mondays – The day dedicated to Lord Shiva.
Pradosh Vrat – An evening fast observed twice a month.
Maha Shivaratri – The grand night of Shiva.
Shravan Month – A holy month for Shiva worship.
Deities Associated with Shiva Sahasranamam Stotram
Though primarily dedicated to Lord Shiva, this hymn also honors Parvati, Ganesha, Kartikeya, and various forms of Shiva such as Rudra, Bhairava, and Neelkanth. These deities embody aspects of Shiva’s cosmic functions.
Hindu Festivals When Shiva Sahasranamam Stotram is Recited
Maha Shivaratri – Most significant festival for Shiva devotees.
Karthika Purnima – Celebrating Shiva’s cosmic dance.
Shravan Mondays – Observed by Shiva devotees during the month of Shravan.
Guru Purnima – Honoring Shiva as Adiyogi, the first guru.
Benefits of Chanting Shiva Sahasranamam Stotram
Spiritual Benefits
Leads to self-realization and liberation (moksha).
Increases devotion and divine connection.
Enhances meditation and yogic practices.
Mental & Emotional Benefits
Reduces stress, anxiety, and depression.
Instills inner peace and mental clarity.
Strengthens willpower and concentration.
Physical & Health Benefits
Strengthens the immune system.
Removes negative energies and enhances vitality.
Promotes overall physical and mental well-being.
Shiva Sahasranamam Stotram Meditation
Chanting the thousand names of Shiva with meditation aligns the mind, body, and soul. Practicing Mantra Japa (repetitive chanting) with deep focus brings inner tranquility and heightened spiritual awareness.
Shiva Sahasranamam Stotram Lyrics Dhyanam (Meditation)
MANGALA CHARANAM
Shuklam Baradaram Vishnum,
Sasi Varnam Chatur Bhujam,
Prasanna Vadanan Dyayet,
Sarva Vignoba Santhaye
Sharada Sharadam Bhoja
Vadana Vadanambhuje
Sarvada Sarvadasmakam Sannidhim
Sannidhim Kriyath
Asya Shri Sadashiva
Sahasranama Stotra Mantrasya
Narayana Risihi
Shri Sadashiva Devatha
Anushtup Chandaha
Sada Shivo Beejam
Ghore Shakthi:
Shri Sadashiva Preetyarthe Jape Viniyoga:
DHYANAM
Om Dhyaye Nityam Mahesham Rajatagirinibham Charuchandraavatamsam
Ratnakalpa Jwaalaangam Parasu Mriga Vara Bheetihastam Prasannam
Padmaasinam Samantata Stutam Amaraganair Vyaghra Krittim Vaasanam
Vishwaadyam Vishwavandyam Nikhila Bhayaharam Panchavakram Trinetram
SHIVA SAHASRANAMA STOTRAM
Om Sthirah Sthaanuh Prabhurbhaanuh Pravaro Varado Varah 1
Sarvaatmaa Sarvavikhyaatah Sarvah Sarvakaro Bhavah
Jatii Charmii Shikhandii Cha Sarvaangah Sarvabhaavanah 2
Harishcha Harinaakshashcha Sarvabhuutaharah Prabhuh
Pravrittishcha Nivrittishcha Niyatah Shaashvato Dhruvah 3
Shmashaanachaarii Bhagavaanh Khacharo Gocharoardanah
Abhivaadyo Mahaakarmaa Tapasvii Bhuuta Bhaavanah 4
Unmattaveshhaprachchhannah Sarvalokaprajaapatih
Mahaaruupo Mahaakaayo Vrishharuupo Mahaayashaah 5
Mahaaaatmaa Sarvabhuutashcha Viruupo Vaamano Manuh
Lokapaaloantarhitaatmaa Prasaado Hayagardabhih 6
Pavitrashcha Mahaanshchaiva Niyamo Niyamaashrayah
Sarvakarmaa Svayambhuushchaadiraadikaro Nidhih 7
Sahasraaksho Viruupaakshah Somo Nakshatrasaadhakah
Chandrah Suuryah Gatih Keturgraho Grahapatirvarah 8
Adriradryaalayah Kartaa Mrigabaanaarpanoanaghah
Mahaatapaa Ghora Tapaaadiino Diinasaadhakah 9
Samvatsarakaro Mantrah Pramaanam Paramam Tapah
Yogii Yojyo Mahaabiijo Mahaaretaa Mahaatapaah 10
Suvarnaretaah Sarvagyah Subiijo Vrishhavaahanah
Dashabaahustvanimishho Niilakantha Umaapatih 11
Vishvaruupah Svayam Shreshhtho Balaviiroabaloganah
Ganakartaa Ganapatirdigvaasaah Kaama Eva Cha 12
Pavitram Paramam Mantrah Sarvabhaava Karo Harah
Kamandaludharo Dhanvii Baanahastah Kapaalavaanh 13
Ashanii Shataghnii Khadgii Pattishii Chaayudhii Mahaanh
Sruvahastah Suruupashcha Tejastejaskaro Nidhih 14
Ushhnishhii Cha Suvaktrashchodagro Vinatastathaa
Diirghashcha Harikeshashcha Sutiirthah Krishhna Eva Cha 15
Srigaala Ruupah Sarvaartho Mundah Kundii Kamandaluh
Ajashcha Mrigaruupashcha Gandhadhaarii Kapardyapi 16
Urdhvaretordhvalinga Urdhvashaayii Nabhastalah
Trijataishchiiravaasaashcha Rudrah Senaapatirvibhuh 17
Ahashcharoatha Naktam Cha Tigmamanyuh Suvarchasah
Gajahaa Daityahaa Loko Lokadhaataa Gunaakarah 18
Sinhashaarduularuupashcha Aardracharmaambaraavritah
Kaalayogii Mahaanaadah Sarvavaasashchatushhpathah 19
Nishaacharah Pretachaarii Bhuutachaarii Maheshvarah
Bahubhuuto Bahudhanah Sarvaadhaaroamito Gatih 20
Nrityapriyo Nityanarto Nartakah Sarvalaasakah
Ghoro Mahaatapaah Paasho Nityo Giri Charo Nabhah 21
Sahasrahasto Vijayo Vyavasaayo Hyaninditah
Amarshhano Marshhanaatmaa Yagyahaa Kaamanaashanah 22
Dakshayagyaapahaarii Cha Susaho Madhyamastathaa
Tejoapahaarii Balahaa Muditoarthoajito Varah 23
Gambhiiraghoshho Gambhiiro Gambhiira Balavaahanah
Nyagrodharuupo Nyagrodho Vrikshakarnasthitirvibhuh 24
Sudiikshnadashanashchaiva Mahaakaayo Mahaananah
Vishhvakseno Hariryagyah Sanyugaapiidavaahanah 25
Tiikshna Taapashcha Haryashvah Sahaayah Karmakaalavith
Vishhnuprasaadito Yagyah Samudro Vadavaamukhah 26
Hutaashanasahaayashcha Prashaantaatmaa Hutaashanah
Ugratejaa Mahaatejaa Jayo Vijayakaalavith 27
Jyotishhaamayanam Siddhih Sandhirvigraha Eva cha
Shikhii Dandii Jatii Jvaalii Muurtijo Muurdhago Balii 28
Vainavii panavii taalii kaalah kaalakatankatah
Nakshatravigraha Vidhirgunavriddhirlayoagamah 29
Prajaapatirdishaa Baahurvibhaagah Sarvatomukhah
Vimochanah Suragano Hiranyakavachodbhavah 30
Medhrajo Balachaarii Cha Mahaachaarii Stutastathaa
Sarvatuurya Ninaadii Cha Sarvavaadyaparigrahah 31
Vyaalaruupo Bilaavaasii Hemamaalii Tarangavith
Tridashastrikaaladhrikh Karma Sarvabandhavimochanah 32
Bandhanastvaasurendraanaam Yudhi Shatruvinaashanah
Saankhyaprasaado Survaasaah Sarvasaadhunishhevitah 33
Praskandano Vibhaagashchaatulyo Yagyabhaagavith
Sarvaavaasah Sarvachaarii Durvaasaa Vaasavoamarah 34
Hemo Hemakaro Yagyah Sarvadhaarii Dharottamah
Lohitaaksho Mahaaakshashcha Vijayaaksho Vishaaradah 35
Sangraho nigrahah kartaa sarpachiiranivaasanah
Mukhyoamukhyashcha dehashcha deha riddhih sarvakaamadah 36
Sarvakaamaprasaadashcha subalo balaruupadhrikh
Sarvakaamavarashchaiva sarvadah sarvatomukhah 37
Aakaashanidhiruupashcha nipaatii uragah khagah
Raudraruupomashuraadityo vasurashmih suvarchasii 38
Vasuvego mahaavego manovego nishaacharah
Sarvaavaasii shriyaavaasii upadeshakaro harah 39
Muniraatma patirloke sambhojyashcha sahasradah
Pakshii cha pakshiruupii chaatidiipto vishaampatih 40
Unmaado madanaakaaro arthaarthakara romashah
Vaamadevashcha vaamashcha praagdakshinashcha vaamanah 41
Siddhayogaapahaarii cha siddhah sarvaarthasaadhakah
Bhikshushcha bhikshuruupashcha vishhaanii mriduravyayah 42
Mahaaseno vishaakhashcha shhashhtibhaago gavaampatih
Vajrahastashcha vishhkambhii chamuustambhanaiva cha 43
Riturritu karah kaalo madhurmadhukaroachalah
Vaanaspatyo vaajaseno nityamaashramapuujitah 44
Brahmachaarii lokachaarii sarvachaarii suchaaravith
Iishaana iishvarah kaalo nishaachaarii pinaakadhrikh 45
Nimittastho nimittam cha nandirnandikaro harih
Nandiishvarashcha nandii cha nandano nandivardhanah 46
Bhagasyaakshi nihantaa cha kaalo brahmavidaamvarah
Chaturmukho mahaalingashchaarulingastathaiva cha 47
Lingaadhyakshah suraadhyaksho lokaadhyaksho yugaavahah
Biijaadhyaksho biijakartaaadhyaatmaanugato balah 48
Itihaasa karah kalpo gautamoatha jaleshvarah
Dambho hyadambho vaidambho vaishyo vashyakarah kavih 49
Loka kartaa pashu patirmahaakartaa mahaushhadhih
Aksharam paramam brahma balavaanh shakra eva cha 50
Shiva Sahasranama Lyrics in English 1000 Names of Shiva
Niitirhyaniitih shuddhaatmaa shuddho maanyo manogatih
Bahuprasaadah svapano darpanoatha tvamitrajith 51
Vedakaarah suutrakaaro vidvaanh samaramardanah
Mahaameghanivaasii cha mahaaghoro vashiikarah 52
Agnijvaalo mahaajvaalo atidhuumro huto havih
Vrishhanah shankaro nityo varchasvii dhuumaketanah 53
Niilastathaaangalubdhashcha Shobhano Niravagrahah
Svastidah Svastibhaavashcha Bhaagii Bhaagakaro Laghuh 54
Utsangashcha Mahaangashcha Mahaagarbhah Paro Yuvaa
Krishhnavarnah Suvarnashchendriyah Sarvadehinaamh 55
Mahaapaado Mahaahasto Mahaakaayo Mahaayashaah
Mahaamuurdhaa Mahaamaatro Mahaanetro Digaalayah 56
Mahaadanto Mahaakarno Mahaamedhro Mahaahanuh
Mahaanaaso Mahaakamburmahaagriivah Shmashaanadhrikh 57
Mahaavakshaa mahorasko antaraatmaa mrigaalayah
Lambano lambitoshhthashcha mahaamaayah payonidhih 58
Mahaadanto mahaadanshhtro mahaajihvo mahaamukhah
Mahaanakho mahaaromaa mahaakesho mahaajatah 59
Prasannascha prasaadashcha pratyayo giri saadhanah
Snehanoasnehanashchaiva ajitashcha mahaamunih 60
Vrikshaakaaro vriksha keturanalo vaayuvaahanah
Mandalii merudhaamaa cha devadaanavadarpahaa 61
Atharvashiirshhah saamaasya rikhsahasraamitekshanah
Yajuh paada bhujo guhyah prakaasho jangamastathaa 62
Amoghaarthah prasaadashchaabhigamyah sudarshanah
Upahaarapriyah sharvah kanakah kaajnchanah sthirah 63
Naabhirnandikaro bhaavyah pushhkarasthapatih sthirah
Dvaadashastraasanashchaadyo yagyo yagyasamaahitah 64
Naktam kalishcha kaalashcha makarah kaalapuujitah
Sagano gana kaarashcha bhuuta bhaavana saarathih 65
Bhasmashaayii bhasmagoptaa bhasmabhuutastarurganah
Aganashchaiva lopashcha mahaaaatmaa sarvapuujitah 66
Shankustrishankuh sampannah shuchirbhuutanishhevitah
Aashramasthah kapotastho vishvakarmaapatirvarah 67
Shaakho vishaakhastaamroshhtho hyamujaalah sunishchayah
Kapiloakapilah shuuraayushchaiva paroaparah 68
Gandharvo hyaditistaarkshyah suvigyeyah susaarathih
Parashvadhaayudho devaartha kaarii subaandhavah 69
Tumbaviinii Mahaakopordhvaretaa Jaleshayah
Ugro Vanshakaro Vansho Vanshanaado Hyaninditah 70
Sarvaangaruupo Maayaavii Suhrido Hyaniloanalah
Bandhano Bandhakartaa Cha Subandhanavimochanah 71
Sayagyaarih Sakaamaarih Mahaadanshhtro Mahaaaayudhah
Baahustvaninditah Sharvah Shankarah Shankaroadhanah 72
Amaresho Mahaadevo Vishvadevah Suraarihaa
Ahirbudhno Nirritishcha Chekitaano Haristathaa 73
Ajaikapaachcha Kaapaalii Trishankurajitah Shivah
Dhanvantarirdhuumaketuh Skando Vaishravanastathaa 74
Dhaataa Shakrashcha Vishhnushcha Mitrastvashhtaa Dhruvo Dharah
Prabhaavah Sarvago Vaayuraryamaa Savitaa Ravih 75
Udagrashcha vidhaataa cha maandhaataa bhuuta bhaavanah
Ratitiirthashcha vaagmii cha sarvakaamagunaavahah 76
Padmagarbho mahaagarbhashchandravaktromanoramah
Balavaanshchopashaantashcha puraanah punyachajnchurii 77
Kurukartaa kaalaruupii kurubhuuto maheshvarah
Sarvaashayo darbhashaayii sarveshhaam praaninaampatih 78
Devadevah mukhoasaktah sadasath sarvaratnavith
Kailaasa shikharaavaasii himavadh girisanshrayah 79
Kuulahaarii kuulakartaa bahuvidyo bahupradah
Vanijo vardhano vriksho nakulashchandanashchhadah 80
Saaragriivo mahaajatru ralolashcha mahaushhadhah
Siddhaarthakaarii siddhaarthashchando vyaakaranottarah 81
Sinhanaadah sinhadanshhtrah sinhagah sinhavaahanah
Prabhaavaatmaa jagatkaalasthaalo lokahitastaruh 82
Saarango navachakraangah ketumaalii sabhaavanah
Bhuutaalayo bhuutapatirahoraatramaninditah 83
Vaahitaa sarvabhuutaanaam nilayashcha vibhurbhavah
Amoghah sanyato hyashvo bhojanah praanadhaaranah 84
Dhritimaanh Matimaanh Dakshah Satkritashcha Yugaadhipah
Gopaalirgopatirgraamo Gocharmavasano Harah 85
Hiranyabaahushcha tathaa guhaapaalah praveshinaamh
Pratishhthaayii mahaaharshho jitakaamo jitendriyah 86
Gaandhaarashcha suraalashcha tapah karma ratirdhanuh
Mahaagiito mahaanrittohyapsaroganasevitah 87
Mahaaketurdhanurdhaaturnaika saanucharashchalah
Aavedaniiya aaveshah sarvagandhasukhaavahah 88
Toranastaarano vaayuh paridhaavati chaikatah
Sanyogo vardhano vriddho mahaavriddho ganaadhipah 89
Nityaatmasahaayashcha devaasurapatih patih
Yuktashcha yuktabaahushcha dvividhashcha suparvanah 90
Aashhaadhashcha Sushhaadashcha Dhruvo Hari Hano Harah
Vapuraavartamaanebhyo Vasushreshhtho Mahaapathah 91
Shirohaarii vimarshashcha sarvalakshana bhuushhitah
Akshashcha ratha yogii cha sarvayogii mahaabalah 92
Samaamnaayoasamaamnaayastiirthadevo mahaarathah
Nirjiivo jiivano mantrah shubhaaksho bahukarkashah 93
Ratna prabhuuto raktaango mahaaarnavanipaanavith
Muulo vishaalo hyamrito vyaktaavyaktastapo nidhih 94
Aarohano nirohashcha shalahaarii mahaatapaah
Senaakalpo mahaakalpo yugaayuga karo harih 95
Yugaruupo mahaaruupo pavano gahano nagah
Nyaaya nirvaapanah paadah pandito hyachalopamah 96
Bahumaalo mahaamaalah sumaalo bahulochanah
Vistaaro lavanah kuupah kusumah saphalodayah 97
Vrishhabho vrishhabhaankaango mani bilvo jataadharah
Bindurvisarvah sumukhah surah sarvaayudhah sahah 98
Nivedanah sudhaajaatah sugandhaaro mahaadhanuh
Gandhamaalii cha bhagavaanh utthaanah sarvakarmanaamh 99
Manthaano bahulo baahuh sakalah sarvalochanah
Tarastaalii karastaalii uurdhva sanhanano vahah 100
Chhatram suchchhatro vikhyaatah sarvalokaashrayo mahaanh
Mundo viruupo vikrito dandi mundo vikurvanah 101
Haryakshah kakubho vajrii diiptajihvah sahasrapaath
Sahasramuurdhaa devendrah sarvadevamayo guruh 102
Sahasrabaahuh sarvaangah sharanyah sarvalokakrith
Pavitram trimadhurmantrah kanishhthah krishhnapingalah 103
Brahmadandavinirmaataa shataghnii shatapaashadhrikh
Padmagarbho mahaagarbho brahmagarbho jalodbhavah 104
Gabhastirbrahmakridh brahmaa brahmavidh braahmano gatih
Anantaruupo naikaatmaa tigmatejaah svayambhuvah 105
Uurdhvagaatmaa pashupatirvaataranhaa manojavah
Chandanii padmamaalaaagryah surabhyuttarano narah 106
Karnikaara Mahaasragvii Niilamaulih Pinaakadhrikh
Umaapatirumaakaanto Jaahnavii Dhrigumaadhavah 107
Varo Varaaho Varado Vareshah Sumahaasvanah
Mahaaprasaado Damanah Shatruhaa Shvetapingalah 108
Priitaatmaa Prayataatmaa Cha Sanyataatmaa Pradhaanadhrikh
Sarvapaarshva Sutastaarkshyo Dharmasaadhaarano Varah 109
Charaacharaatmaa Suukshmaatmaa Suvrishho Go Vrishheshvarah
Saadhyarshhirvasuraadityo vivasvaanh savitaaamritah 110
Vyaasah Sarvasya Sankshepo Vistarah Paryayo Nayah
Rituh Samvatsaro Maasah Pakshah Sankhyaa Samaapanah 111
Kalaakaashhthaa Lavomaatraa Muhuurtoahah Kshapaah Kshanaah
Vishvakshetram Prajaabiijam Lingamaadyastvaninditah 112
Sadasadh Vyaktamavyaktam Pitaa Maataa Pitaamahah
Svargadvaaram Prajaadvaaram Mokshadvaaram Trivishhtapamh 113
Nirvaanam Hlaadanam Chaiva Brahmalokah Paraagatih
Devaasuravinirmaataa Devaasuraparaayanah 114
Devaasuragururdevo Devaasuranamaskritah
Devaasuramahaamaatro Devaasuraganaashrayah 115
Devaasuraganaadhyaksho Devaasuraganaagraniih
Devaatidevo Devarshhirdevaasuravarapradah 116
Devaasureshvarodevo Devaasuramaheshvarah
Sarvadevamayoachintyo Devataaaatmaaaatmasambhavah 117
Udbhidastrikramo Vaidyo Virajo Virajoambarah
Iidyo Hastii Suravyaaghro Devasinho Nararshhabhah 118
Vibudhaagravarah Shreshhthah Sarvadevottamottamah
Prayuktah Shobhano Varjaishaanah Prabhuravyayah 119
Guruh Kaanto Nijah Sargah Pavitrah Sarvavaahanah
Shringii Shringapriyo Babhruu Raajaraajo Niraamayah
Abhiraamah Suragano Viraamah Sarvasaadhanah
Lalaataaksho Vishvadeho Harino Brahmavarchasah 120
Sthaavaraanaampatishchaiva Niyamendriyavardhanah
Siddhaarthah Sarvabhuutaarthoachintyah Satyavratah Shuchih 121
Vrataadhipah Param Brahma Muktaanaam Paramaagatih
Vimukto Muktatejaashcha Shriimaanh Shriivardhano Jagath 122
The Sacred Significance of Shiva Sahasranamam Stotram
The Shiva Sahasranamam is more than just a hymn; it is a spiritual tool for enlightenment and self-purification. Through disciplined practice, devotees develop a deeper connection with Lord Shiva, experiencing divine grace and eternal bliss.
The Shiva Sahasranamam Stotram remains an essential part of Hindu spiritual traditions, offering immense blessings and transformative power. Whether seeking spiritual wisdom, emotional peace, or physical well-being, this divine hymn serves as a beacon of divine grace and protection. Devotees are encouraged to incorporate its recitation into their daily spiritual practice for a profound connection with the Supreme Lord Shiva.

