The Divine Power of Shiva Sahasranamam Stotram Lryics

Feb 10, 2025Author: Rahul Verma
Blog Main Image

Shiva Sahasranamam Stotram is a revered hymn that consists of a thousand names of Lord Shiva, each reflecting his divine attributes and cosmic powers. Reciting this sacred text is considered highly auspicious and spiritually uplifting in Hindu traditions. Devotees believe that chanting the Shiva Sahasranamam bestows divine blessings, destroys sins, and leads to ultimate liberation (moksha).

The Sahasranamam (thousand names) tradition originates from ancient Hindu scriptures, emphasizing the infinite attributes of deities. Among them, Shiva Sahasranamam is one of the most profound, signifying Shiva’s omnipresence, omnipotence, and boundless grace.

This article explores the historical origins, mythological significance, best times for chanting, associated deities, festival connections, and immense benefits of reciting the Shiva Sahasranamam Stotram. Whether for spiritual elevation, emotional healing, or physical well-being, understanding this powerful hymn enhances devotion and deepens one's connection with Lord Shiva.


History and Origin of Shiva Sahasranamam Stotram

Shiva Sahasranamam finds its origins in various Hindu scriptures, including the Mahabharata, Linga Purana, Shiva Purana, and Padma Purana. These texts highlight the divine significance of Lord Shiva and his supreme authority over creation, preservation, and destruction.

According to ancient texts, Lord Shiva’s thousand names were first revealed by sages and celestial beings in deep meditation. The hymn is considered timeless and has been chanted by countless saints, yogis, and devotees to invoke divine grace and spiritual enlightenment.


Significance of Shiva Sahasranamam Stotram

Chanting the Shiva Sahasranamam is a powerful spiritual practice. It is said to:

  • Remove past karmic debts.

  • Purify the mind and soul.

  • Grant wisdom, prosperity, and divine protection.

  • Enhance meditation and inner peace.

Lord Shiva, known as Mahadev (Great God), represents the eternal consciousness. His thousand names symbolize his infinite qualities, making the recitation a transformative experience.


Best Time to Chant Shiva Sahasranamam Stotram

The ideal time to chant Shiva Sahasranamam is during Brahma Muhurta (between 4:00 AM - 6:00 AM), considered the most spiritually charged time of the day. Reciting the hymn at dawn fosters inner peace and strengthens one’s spiritual discipline.


Best Day for Recitation of Shiva Sahasranamam Stotram

While Shiva Sahasranamam can be recited daily, the most auspicious days include:

  • Mondays – The day dedicated to Lord Shiva.

  • Pradosh Vrat – An evening fast observed twice a month.

  • Maha Shivaratri – The grand night of Shiva.

  • Shravan Month – A holy month for Shiva worship.


Deities Associated with Shiva Sahasranamam Stotram

Though primarily dedicated to Lord Shiva, this hymn also honors Parvati, Ganesha, Kartikeya, and various forms of Shiva such as Rudra, Bhairava, and Neelkanth. These deities embody aspects of Shiva’s cosmic functions.


Hindu Festivals When Shiva Sahasranamam Stotram is Recited

  • Maha Shivaratri – Most significant festival for Shiva devotees.

  • Karthika Purnima – Celebrating Shiva’s cosmic dance.

  • Shravan Mondays – Observed by Shiva devotees during the month of Shravan.

  • Guru Purnima – Honoring Shiva as Adiyogi, the first guru.


Benefits of Chanting Shiva Sahasranamam Stotram

Spiritual Benefits

  • Leads to self-realization and liberation (moksha).

  • Increases devotion and divine connection.

  • Enhances meditation and yogic practices.

Mental & Emotional Benefits

  • Reduces stress, anxiety, and depression.

  • Instills inner peace and mental clarity.

  • Strengthens willpower and concentration.

Physical & Health Benefits

  • Strengthens the immune system.

  • Removes negative energies and enhances vitality.

  • Promotes overall physical and mental well-being.


Shiva Sahasranamam Stotram Meditation

Chanting the thousand names of Shiva with meditation aligns the mind, body, and soul. Practicing Mantra Japa (repetitive chanting) with deep focus brings inner tranquility and heightened spiritual awareness.


Shiva Sahasranamam Stotram Lyrics Dhyanam (Meditation)

MANGALA CHARANAM

Shuklam Baradaram Vishnum,

Sasi Varnam Chatur Bhujam,

Prasanna Vadanan Dyayet,

Sarva Vignoba Santhaye

Sharada Sharadam Bhoja

Vadana Vadanambhuje

Sarvada Sarvadasmakam Sannidhim

Sannidhim Kriyath

Asya Shri Sadashiva

Sahasranama Stotra Mantrasya

Narayana Risihi

Shri Sadashiva Devatha

Anushtup Chandaha

Sada Shivo Beejam

Ghore Shakthi:

Shri Sadashiva Preetyarthe Jape Viniyoga:

DHYANAM

Om Dhyaye Nityam Mahesham Rajatagirinibham Charuchandraavatamsam

Ratnakalpa Jwaalaangam Parasu Mriga Vara Bheetihastam Prasannam

Padmaasinam Samantata Stutam Amaraganair Vyaghra Krittim Vaasanam

Vishwaadyam Vishwavandyam Nikhila Bhayaharam Panchavakram Trinetram

SHIVA SAHASRANAMA STOTRAM

Om Sthirah Sthaanuh Prabhurbhaanuh Pravaro Varado Varah 1

Sarvaatmaa Sarvavikhyaatah Sarvah Sarvakaro Bhavah

Jatii Charmii Shikhandii Cha Sarvaangah Sarvabhaavanah 2

Harishcha Harinaakshashcha Sarvabhuutaharah Prabhuh

Pravrittishcha Nivrittishcha Niyatah Shaashvato Dhruvah 3

Shmashaanachaarii Bhagavaanh Khacharo Gocharoardanah

Abhivaadyo Mahaakarmaa Tapasvii Bhuuta Bhaavanah 4

Unmattaveshhaprachchhannah Sarvalokaprajaapatih

Mahaaruupo Mahaakaayo Vrishharuupo Mahaayashaah 5

Mahaaaatmaa Sarvabhuutashcha Viruupo Vaamano Manuh

Lokapaaloantarhitaatmaa Prasaado Hayagardabhih 6

Pavitrashcha Mahaanshchaiva Niyamo Niyamaashrayah

Sarvakarmaa Svayambhuushchaadiraadikaro Nidhih 7

Sahasraaksho Viruupaakshah Somo Nakshatrasaadhakah

Chandrah Suuryah Gatih Keturgraho Grahapatirvarah 8

Adriradryaalayah Kartaa Mrigabaanaarpanoanaghah

Mahaatapaa Ghora Tapaaadiino Diinasaadhakah 9

Samvatsarakaro Mantrah Pramaanam Paramam Tapah

Yogii Yojyo Mahaabiijo Mahaaretaa Mahaatapaah 10

Suvarnaretaah Sarvagyah Subiijo Vrishhavaahanah

Dashabaahustvanimishho Niilakantha Umaapatih 11

Vishvaruupah Svayam Shreshhtho Balaviiroabaloganah

Ganakartaa Ganapatirdigvaasaah Kaama Eva Cha 12

Pavitram Paramam Mantrah Sarvabhaava Karo Harah

Kamandaludharo Dhanvii Baanahastah Kapaalavaanh 13

Ashanii Shataghnii Khadgii Pattishii Chaayudhii Mahaanh

Sruvahastah Suruupashcha Tejastejaskaro Nidhih 14

Ushhnishhii Cha Suvaktrashchodagro Vinatastathaa

Diirghashcha Harikeshashcha Sutiirthah Krishhna Eva Cha 15

Srigaala Ruupah Sarvaartho Mundah Kundii Kamandaluh

Ajashcha Mrigaruupashcha Gandhadhaarii Kapardyapi 16

Urdhvaretordhvalinga Urdhvashaayii Nabhastalah

Trijataishchiiravaasaashcha Rudrah Senaapatirvibhuh 17

Ahashcharoatha Naktam Cha Tigmamanyuh Suvarchasah

Gajahaa Daityahaa Loko Lokadhaataa Gunaakarah 18

Sinhashaarduularuupashcha Aardracharmaambaraavritah

Kaalayogii Mahaanaadah Sarvavaasashchatushhpathah 19

Nishaacharah Pretachaarii Bhuutachaarii Maheshvarah

Bahubhuuto Bahudhanah Sarvaadhaaroamito Gatih 20

Nrityapriyo Nityanarto Nartakah Sarvalaasakah

Ghoro Mahaatapaah Paasho Nityo Giri Charo Nabhah 21

Sahasrahasto Vijayo Vyavasaayo Hyaninditah

Amarshhano Marshhanaatmaa Yagyahaa Kaamanaashanah 22

Dakshayagyaapahaarii Cha Susaho Madhyamastathaa

Tejoapahaarii Balahaa Muditoarthoajito Varah 23

Gambhiiraghoshho Gambhiiro Gambhiira Balavaahanah

Nyagrodharuupo Nyagrodho Vrikshakarnasthitirvibhuh 24

Sudiikshnadashanashchaiva Mahaakaayo Mahaananah

Vishhvakseno Hariryagyah Sanyugaapiidavaahanah 25

Tiikshna Taapashcha Haryashvah Sahaayah Karmakaalavith

Vishhnuprasaadito Yagyah Samudro Vadavaamukhah 26

Hutaashanasahaayashcha Prashaantaatmaa Hutaashanah

Ugratejaa Mahaatejaa Jayo Vijayakaalavith 27

Jyotishhaamayanam Siddhih Sandhirvigraha Eva cha

Shikhii Dandii Jatii Jvaalii Muurtijo Muurdhago Balii 28

Vainavii panavii taalii kaalah kaalakatankatah

Nakshatravigraha Vidhirgunavriddhirlayoagamah 29

Prajaapatirdishaa Baahurvibhaagah Sarvatomukhah

Vimochanah Suragano Hiranyakavachodbhavah 30

Medhrajo Balachaarii Cha Mahaachaarii Stutastathaa

Sarvatuurya Ninaadii Cha Sarvavaadyaparigrahah 31

Vyaalaruupo Bilaavaasii Hemamaalii Tarangavith

Tridashastrikaaladhrikh Karma Sarvabandhavimochanah 32

Bandhanastvaasurendraanaam Yudhi Shatruvinaashanah

Saankhyaprasaado Survaasaah Sarvasaadhunishhevitah 33

Praskandano Vibhaagashchaatulyo Yagyabhaagavith

Sarvaavaasah Sarvachaarii Durvaasaa Vaasavoamarah 34

Hemo Hemakaro Yagyah Sarvadhaarii Dharottamah

Lohitaaksho Mahaaakshashcha Vijayaaksho Vishaaradah 35

Sangraho nigrahah kartaa sarpachiiranivaasanah

Mukhyoamukhyashcha dehashcha deha riddhih sarvakaamadah 36

Sarvakaamaprasaadashcha subalo balaruupadhrikh

Sarvakaamavarashchaiva sarvadah sarvatomukhah 37

Aakaashanidhiruupashcha nipaatii uragah khagah

Raudraruupomashuraadityo vasurashmih suvarchasii 38

Vasuvego mahaavego manovego nishaacharah

Sarvaavaasii shriyaavaasii upadeshakaro harah 39

Muniraatma patirloke sambhojyashcha sahasradah

Pakshii cha pakshiruupii chaatidiipto vishaampatih 40

Unmaado madanaakaaro arthaarthakara romashah

Vaamadevashcha vaamashcha praagdakshinashcha vaamanah 41

Siddhayogaapahaarii cha siddhah sarvaarthasaadhakah

Bhikshushcha bhikshuruupashcha vishhaanii mriduravyayah 42

Mahaaseno vishaakhashcha shhashhtibhaago gavaampatih

Vajrahastashcha vishhkambhii chamuustambhanaiva cha 43

Riturritu karah kaalo madhurmadhukaroachalah

Vaanaspatyo vaajaseno nityamaashramapuujitah 44

Brahmachaarii lokachaarii sarvachaarii suchaaravith

Iishaana iishvarah kaalo nishaachaarii pinaakadhrikh 45

Nimittastho nimittam cha nandirnandikaro harih

Nandiishvarashcha nandii cha nandano nandivardhanah 46

Bhagasyaakshi nihantaa cha kaalo brahmavidaamvarah

Chaturmukho mahaalingashchaarulingastathaiva cha 47

Lingaadhyakshah suraadhyaksho lokaadhyaksho yugaavahah

Biijaadhyaksho biijakartaaadhyaatmaanugato balah 48

Itihaasa karah kalpo gautamoatha jaleshvarah

Dambho hyadambho vaidambho vaishyo vashyakarah kavih 49

Loka kartaa pashu patirmahaakartaa mahaushhadhih

Aksharam paramam brahma balavaanh shakra eva cha 50

Shiva Sahasranama Lyrics in English 1000 Names of Shiva

Niitirhyaniitih shuddhaatmaa shuddho maanyo manogatih

Bahuprasaadah svapano darpanoatha tvamitrajith 51

Vedakaarah suutrakaaro vidvaanh samaramardanah

Mahaameghanivaasii cha mahaaghoro vashiikarah 52

Agnijvaalo mahaajvaalo atidhuumro huto havih

Vrishhanah shankaro nityo varchasvii dhuumaketanah 53

Niilastathaaangalubdhashcha Shobhano Niravagrahah

Svastidah Svastibhaavashcha Bhaagii Bhaagakaro Laghuh 54

Utsangashcha Mahaangashcha Mahaagarbhah Paro Yuvaa

Krishhnavarnah Suvarnashchendriyah Sarvadehinaamh 55

Mahaapaado Mahaahasto Mahaakaayo Mahaayashaah

Mahaamuurdhaa Mahaamaatro Mahaanetro Digaalayah 56

Mahaadanto Mahaakarno Mahaamedhro Mahaahanuh

Mahaanaaso Mahaakamburmahaagriivah Shmashaanadhrikh 57

Mahaavakshaa mahorasko antaraatmaa mrigaalayah

Lambano lambitoshhthashcha mahaamaayah payonidhih 58

Mahaadanto mahaadanshhtro mahaajihvo mahaamukhah

Mahaanakho mahaaromaa mahaakesho mahaajatah 59

Prasannascha prasaadashcha pratyayo giri saadhanah

Snehanoasnehanashchaiva ajitashcha mahaamunih 60

Vrikshaakaaro vriksha keturanalo vaayuvaahanah

Mandalii merudhaamaa cha devadaanavadarpahaa 61

Atharvashiirshhah saamaasya rikhsahasraamitekshanah

Yajuh paada bhujo guhyah prakaasho jangamastathaa 62

Amoghaarthah prasaadashchaabhigamyah sudarshanah

Upahaarapriyah sharvah kanakah kaajnchanah sthirah 63

Naabhirnandikaro bhaavyah pushhkarasthapatih sthirah

Dvaadashastraasanashchaadyo yagyo yagyasamaahitah 64

Naktam kalishcha kaalashcha makarah kaalapuujitah

Sagano gana kaarashcha bhuuta bhaavana saarathih 65

Bhasmashaayii bhasmagoptaa bhasmabhuutastarurganah

Aganashchaiva lopashcha mahaaaatmaa sarvapuujitah 66

Shankustrishankuh sampannah shuchirbhuutanishhevitah

Aashramasthah kapotastho vishvakarmaapatirvarah 67

Shaakho vishaakhastaamroshhtho hyamujaalah sunishchayah

Kapiloakapilah shuuraayushchaiva paroaparah 68

Gandharvo hyaditistaarkshyah suvigyeyah susaarathih

Parashvadhaayudho devaartha kaarii subaandhavah 69

Tumbaviinii Mahaakopordhvaretaa Jaleshayah

Ugro Vanshakaro Vansho Vanshanaado Hyaninditah 70

Sarvaangaruupo Maayaavii Suhrido Hyaniloanalah

Bandhano Bandhakartaa Cha Subandhanavimochanah 71

Sayagyaarih Sakaamaarih Mahaadanshhtro Mahaaaayudhah

Baahustvaninditah Sharvah Shankarah Shankaroadhanah 72

Amaresho Mahaadevo Vishvadevah Suraarihaa

Ahirbudhno Nirritishcha Chekitaano Haristathaa 73

Ajaikapaachcha Kaapaalii Trishankurajitah Shivah

Dhanvantarirdhuumaketuh Skando Vaishravanastathaa 74

Dhaataa Shakrashcha Vishhnushcha Mitrastvashhtaa Dhruvo Dharah

Prabhaavah Sarvago Vaayuraryamaa Savitaa Ravih 75

Udagrashcha vidhaataa cha maandhaataa bhuuta bhaavanah

Ratitiirthashcha vaagmii cha sarvakaamagunaavahah 76

Padmagarbho mahaagarbhashchandravaktromanoramah

Balavaanshchopashaantashcha puraanah punyachajnchurii 77

Kurukartaa kaalaruupii kurubhuuto maheshvarah

Sarvaashayo darbhashaayii sarveshhaam praaninaampatih 78

Devadevah mukhoasaktah sadasath sarvaratnavith

Kailaasa shikharaavaasii himavadh girisanshrayah 79

Kuulahaarii kuulakartaa bahuvidyo bahupradah

Vanijo vardhano vriksho nakulashchandanashchhadah 80

Saaragriivo mahaajatru ralolashcha mahaushhadhah

Siddhaarthakaarii siddhaarthashchando vyaakaranottarah 81

Sinhanaadah sinhadanshhtrah sinhagah sinhavaahanah

Prabhaavaatmaa jagatkaalasthaalo lokahitastaruh 82

Saarango navachakraangah ketumaalii sabhaavanah

Bhuutaalayo bhuutapatirahoraatramaninditah 83

Vaahitaa sarvabhuutaanaam nilayashcha vibhurbhavah

Amoghah sanyato hyashvo bhojanah praanadhaaranah 84

Dhritimaanh Matimaanh Dakshah Satkritashcha Yugaadhipah

Gopaalirgopatirgraamo Gocharmavasano Harah 85

Hiranyabaahushcha tathaa guhaapaalah praveshinaamh

Pratishhthaayii mahaaharshho jitakaamo jitendriyah 86

Gaandhaarashcha suraalashcha tapah karma ratirdhanuh

Mahaagiito mahaanrittohyapsaroganasevitah 87

Mahaaketurdhanurdhaaturnaika saanucharashchalah

Aavedaniiya aaveshah sarvagandhasukhaavahah 88

Toranastaarano vaayuh paridhaavati chaikatah

Sanyogo vardhano vriddho mahaavriddho ganaadhipah 89

Nityaatmasahaayashcha devaasurapatih patih

Yuktashcha yuktabaahushcha dvividhashcha suparvanah 90

Aashhaadhashcha Sushhaadashcha Dhruvo Hari Hano Harah

Vapuraavartamaanebhyo Vasushreshhtho Mahaapathah 91

Shirohaarii vimarshashcha sarvalakshana bhuushhitah

Akshashcha ratha yogii cha sarvayogii mahaabalah 92

Samaamnaayoasamaamnaayastiirthadevo mahaarathah

Nirjiivo jiivano mantrah shubhaaksho bahukarkashah 93

Ratna prabhuuto raktaango mahaaarnavanipaanavith

Muulo vishaalo hyamrito vyaktaavyaktastapo nidhih 94

Aarohano nirohashcha shalahaarii mahaatapaah

Senaakalpo mahaakalpo yugaayuga karo harih 95

Yugaruupo mahaaruupo pavano gahano nagah

Nyaaya nirvaapanah paadah pandito hyachalopamah 96

Bahumaalo mahaamaalah sumaalo bahulochanah

Vistaaro lavanah kuupah kusumah saphalodayah 97

Vrishhabho vrishhabhaankaango mani bilvo jataadharah

Bindurvisarvah sumukhah surah sarvaayudhah sahah 98

Nivedanah sudhaajaatah sugandhaaro mahaadhanuh

Gandhamaalii cha bhagavaanh utthaanah sarvakarmanaamh 99

Manthaano bahulo baahuh sakalah sarvalochanah

Tarastaalii karastaalii uurdhva sanhanano vahah 100

Chhatram suchchhatro vikhyaatah sarvalokaashrayo mahaanh

Mundo viruupo vikrito dandi mundo vikurvanah 101

Haryakshah kakubho vajrii diiptajihvah sahasrapaath

Sahasramuurdhaa devendrah sarvadevamayo guruh 102

Sahasrabaahuh sarvaangah sharanyah sarvalokakrith

Pavitram trimadhurmantrah kanishhthah krishhnapingalah 103

Brahmadandavinirmaataa shataghnii shatapaashadhrikh

Padmagarbho mahaagarbho brahmagarbho jalodbhavah 104

Gabhastirbrahmakridh brahmaa brahmavidh braahmano gatih

Anantaruupo naikaatmaa tigmatejaah svayambhuvah 105

Uurdhvagaatmaa pashupatirvaataranhaa manojavah

Chandanii padmamaalaaagryah surabhyuttarano narah 106

Karnikaara Mahaasragvii Niilamaulih Pinaakadhrikh

Umaapatirumaakaanto Jaahnavii Dhrigumaadhavah 107

Varo Varaaho Varado Vareshah Sumahaasvanah

Mahaaprasaado Damanah Shatruhaa Shvetapingalah 108

Priitaatmaa Prayataatmaa Cha Sanyataatmaa Pradhaanadhrikh

Sarvapaarshva Sutastaarkshyo Dharmasaadhaarano Varah 109

Charaacharaatmaa Suukshmaatmaa Suvrishho Go Vrishheshvarah

Saadhyarshhirvasuraadityo vivasvaanh savitaaamritah 110

Vyaasah Sarvasya Sankshepo Vistarah Paryayo Nayah

Rituh Samvatsaro Maasah Pakshah Sankhyaa Samaapanah 111

Kalaakaashhthaa Lavomaatraa Muhuurtoahah Kshapaah Kshanaah

Vishvakshetram Prajaabiijam Lingamaadyastvaninditah 112

Sadasadh Vyaktamavyaktam Pitaa Maataa Pitaamahah

Svargadvaaram Prajaadvaaram Mokshadvaaram Trivishhtapamh 113

Nirvaanam Hlaadanam Chaiva Brahmalokah Paraagatih

Devaasuravinirmaataa Devaasuraparaayanah 114

Devaasuragururdevo Devaasuranamaskritah

Devaasuramahaamaatro Devaasuraganaashrayah 115

Devaasuraganaadhyaksho Devaasuraganaagraniih

Devaatidevo Devarshhirdevaasuravarapradah 116

Devaasureshvarodevo Devaasuramaheshvarah

Sarvadevamayoachintyo Devataaaatmaaaatmasambhavah 117

Udbhidastrikramo Vaidyo Virajo Virajoambarah

Iidyo Hastii Suravyaaghro Devasinho Nararshhabhah 118

Vibudhaagravarah Shreshhthah Sarvadevottamottamah

Prayuktah Shobhano Varjaishaanah Prabhuravyayah 119

Guruh Kaanto Nijah Sargah Pavitrah Sarvavaahanah

Shringii Shringapriyo Babhruu Raajaraajo Niraamayah

Abhiraamah Suragano Viraamah Sarvasaadhanah

Lalaataaksho Vishvadeho Harino Brahmavarchasah 120

Sthaavaraanaampatishchaiva Niyamendriyavardhanah

Siddhaarthah Sarvabhuutaarthoachintyah Satyavratah Shuchih 121

Vrataadhipah Param Brahma Muktaanaam Paramaagatih

Vimukto Muktatejaashcha Shriimaanh Shriivardhano Jagath 122


The Sacred Significance of Shiva Sahasranamam Stotram

The Shiva Sahasranamam is more than just a hymn; it is a spiritual tool for enlightenment and self-purification. Through disciplined practice, devotees develop a deeper connection with Lord Shiva, experiencing divine grace and eternal bliss.

The Shiva Sahasranamam Stotram remains an essential part of Hindu spiritual traditions, offering immense blessings and transformative power. Whether seeking spiritual wisdom, emotional peace, or physical well-being, this divine hymn serves as a beacon of divine grace and protection. Devotees are encouraged to incorporate its recitation into their daily spiritual practice for a profound connection with the Supreme Lord Shiva.

MeditationBaba Ka Bhandara
Rahul Verma
Rahul Verma

About The Author

Rahul Verma, a humanitarian and spiritual seeker, is a devoted follower of Sri Neem Karoli Baba. His journey with Baba’s teachings began during a transformative meditation experience in Rishikesh in 2013. With 11 years of unwavering devotion and the divine grace of Neem Karoli Baba guiding him, Rahul founded the NKB Divine Meditation Centre in Delhi to share Baba’s love and wisdom through free guided meditation sessions. He is also the founder of the Uday Foundation, a nonprofit organisation named after his son, who was born with multiple congenital defects, embodying compassion and service in every endeavor.